Declension table of ?malliṣeṇasūri

Deva

MasculineSingularDualPlural
Nominativemalliṣeṇasūriḥ malliṣeṇasūrī malliṣeṇasūrayaḥ
Vocativemalliṣeṇasūre malliṣeṇasūrī malliṣeṇasūrayaḥ
Accusativemalliṣeṇasūrim malliṣeṇasūrī malliṣeṇasūrīn
Instrumentalmalliṣeṇasūriṇā malliṣeṇasūribhyām malliṣeṇasūribhiḥ
Dativemalliṣeṇasūraye malliṣeṇasūribhyām malliṣeṇasūribhyaḥ
Ablativemalliṣeṇasūreḥ malliṣeṇasūribhyām malliṣeṇasūribhyaḥ
Genitivemalliṣeṇasūreḥ malliṣeṇasūryoḥ malliṣeṇasūrīṇām
Locativemalliṣeṇasūrau malliṣeṇasūryoḥ malliṣeṇasūriṣu

Compound malliṣeṇasūri -

Adverb -malliṣeṇasūri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria