Declension table of ?mallavena

Deva

MasculineSingularDualPlural
Nominativemallavenaḥ mallavenau mallavenāḥ
Vocativemallavena mallavenau mallavenāḥ
Accusativemallavenam mallavenau mallavenān
Instrumentalmallavenena mallavenābhyām mallavenaiḥ mallavenebhiḥ
Dativemallavenāya mallavenābhyām mallavenebhyaḥ
Ablativemallavenāt mallavenābhyām mallavenebhyaḥ
Genitivemallavenasya mallavenayoḥ mallavenānām
Locativemallavene mallavenayoḥ mallaveneṣu

Compound mallavena -

Adverb -mallavenam -mallavenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria