Declension table of ?mallavāstu

Deva

NeuterSingularDualPlural
Nominativemallavāstu mallavāstunī mallavāstūni
Vocativemallavāstu mallavāstunī mallavāstūni
Accusativemallavāstu mallavāstunī mallavāstūni
Instrumentalmallavāstunā mallavāstubhyām mallavāstubhiḥ
Dativemallavāstune mallavāstubhyām mallavāstubhyaḥ
Ablativemallavāstunaḥ mallavāstubhyām mallavāstubhyaḥ
Genitivemallavāstunaḥ mallavāstunoḥ mallavāstūnām
Locativemallavāstuni mallavāstunoḥ mallavāstuṣu

Compound mallavāstu -

Adverb -mallavāstu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria