Declension table of ?mallaprakāśa

Deva

MasculineSingularDualPlural
Nominativemallaprakāśaḥ mallaprakāśau mallaprakāśāḥ
Vocativemallaprakāśa mallaprakāśau mallaprakāśāḥ
Accusativemallaprakāśam mallaprakāśau mallaprakāśān
Instrumentalmallaprakāśena mallaprakāśābhyām mallaprakāśaiḥ mallaprakāśebhiḥ
Dativemallaprakāśāya mallaprakāśābhyām mallaprakāśebhyaḥ
Ablativemallaprakāśāt mallaprakāśābhyām mallaprakāśebhyaḥ
Genitivemallaprakāśasya mallaprakāśayoḥ mallaprakāśānām
Locativemallaprakāśe mallaprakāśayoḥ mallaprakāśeṣu

Compound mallaprakāśa -

Adverb -mallaprakāśam -mallaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria