Declension table of ?mallanātha

Deva

MasculineSingularDualPlural
Nominativemallanāthaḥ mallanāthau mallanāthāḥ
Vocativemallanātha mallanāthau mallanāthāḥ
Accusativemallanātham mallanāthau mallanāthān
Instrumentalmallanāthena mallanāthābhyām mallanāthaiḥ mallanāthebhiḥ
Dativemallanāthāya mallanāthābhyām mallanāthebhyaḥ
Ablativemallanāthāt mallanāthābhyām mallanāthebhyaḥ
Genitivemallanāthasya mallanāthayoḥ mallanāthānām
Locativemallanāthe mallanāthayoḥ mallanātheṣu

Compound mallanātha -

Adverb -mallanātham -mallanāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria