Declension table of ?mallaghaṭī

Deva

FeminineSingularDualPlural
Nominativemallaghaṭī mallaghaṭyau mallaghaṭyaḥ
Vocativemallaghaṭi mallaghaṭyau mallaghaṭyaḥ
Accusativemallaghaṭīm mallaghaṭyau mallaghaṭīḥ
Instrumentalmallaghaṭyā mallaghaṭībhyām mallaghaṭībhiḥ
Dativemallaghaṭyai mallaghaṭībhyām mallaghaṭībhyaḥ
Ablativemallaghaṭyāḥ mallaghaṭībhyām mallaghaṭībhyaḥ
Genitivemallaghaṭyāḥ mallaghaṭyoḥ mallaghaṭīnām
Locativemallaghaṭyām mallaghaṭyoḥ mallaghaṭīṣu

Compound mallaghaṭi - mallaghaṭī -

Adverb -mallaghaṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria