Declension table of ?malladvādaśī

Deva

FeminineSingularDualPlural
Nominativemalladvādaśī malladvādaśyau malladvādaśyaḥ
Vocativemalladvādaśi malladvādaśyau malladvādaśyaḥ
Accusativemalladvādaśīm malladvādaśyau malladvādaśīḥ
Instrumentalmalladvādaśyā malladvādaśībhyām malladvādaśībhiḥ
Dativemalladvādaśyai malladvādaśībhyām malladvādaśībhyaḥ
Ablativemalladvādaśyāḥ malladvādaśībhyām malladvādaśībhyaḥ
Genitivemalladvādaśyāḥ malladvādaśyoḥ malladvādaśīnām
Locativemalladvādaśyām malladvādaśyoḥ malladvādaśīṣu

Compound malladvādaśi - malladvādaśī -

Adverb -malladvādaśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria