Declension table of ?mallabhū

Deva

FeminineSingularDualPlural
Nominativemallabhūḥ mallabhuvau mallabhuvaḥ
Vocativemallabhūḥ mallabhu mallabhuvau mallabhuvaḥ
Accusativemallabhuvam mallabhuvau mallabhuvaḥ
Instrumentalmallabhuvā mallabhūbhyām mallabhūbhiḥ
Dativemallabhuvai mallabhuve mallabhūbhyām mallabhūbhyaḥ
Ablativemallabhuvāḥ mallabhuvaḥ mallabhūbhyām mallabhūbhyaḥ
Genitivemallabhuvāḥ mallabhuvaḥ mallabhuvoḥ mallabhūnām mallabhuvām
Locativemallabhuvi mallabhuvām mallabhuvoḥ mallabhūṣu

Compound mallabhū -

Adverb -mallabhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria