Declension table of ?mallabhāvana

Deva

MasculineSingularDualPlural
Nominativemallabhāvanaḥ mallabhāvanau mallabhāvanāḥ
Vocativemallabhāvana mallabhāvanau mallabhāvanāḥ
Accusativemallabhāvanam mallabhāvanau mallabhāvanān
Instrumentalmallabhāvanena mallabhāvanābhyām mallabhāvanaiḥ mallabhāvanebhiḥ
Dativemallabhāvanāya mallabhāvanābhyām mallabhāvanebhyaḥ
Ablativemallabhāvanāt mallabhāvanābhyām mallabhāvanebhyaḥ
Genitivemallabhāvanasya mallabhāvanayoḥ mallabhāvanānām
Locativemallabhāvane mallabhāvanayoḥ mallabhāvaneṣu

Compound mallabhāvana -

Adverb -mallabhāvanam -mallabhāvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria