Declension table of ?mallabhaṭītūrya

Deva

NeuterSingularDualPlural
Nominativemallabhaṭītūryam mallabhaṭītūrye mallabhaṭītūryāṇi
Vocativemallabhaṭītūrya mallabhaṭītūrye mallabhaṭītūryāṇi
Accusativemallabhaṭītūryam mallabhaṭītūrye mallabhaṭītūryāṇi
Instrumentalmallabhaṭītūryeṇa mallabhaṭītūryābhyām mallabhaṭītūryaiḥ
Dativemallabhaṭītūryāya mallabhaṭītūryābhyām mallabhaṭītūryebhyaḥ
Ablativemallabhaṭītūryāt mallabhaṭītūryābhyām mallabhaṭītūryebhyaḥ
Genitivemallabhaṭītūryasya mallabhaṭītūryayoḥ mallabhaṭītūryāṇām
Locativemallabhaṭītūrye mallabhaṭītūryayoḥ mallabhaṭītūryeṣu

Compound mallabhaṭītūrya -

Adverb -mallabhaṭītūryam -mallabhaṭītūryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria