Declension table of ?mallabhaṭṭa

Deva

MasculineSingularDualPlural
Nominativemallabhaṭṭaḥ mallabhaṭṭau mallabhaṭṭāḥ
Vocativemallabhaṭṭa mallabhaṭṭau mallabhaṭṭāḥ
Accusativemallabhaṭṭam mallabhaṭṭau mallabhaṭṭān
Instrumentalmallabhaṭṭena mallabhaṭṭābhyām mallabhaṭṭaiḥ mallabhaṭṭebhiḥ
Dativemallabhaṭṭāya mallabhaṭṭābhyām mallabhaṭṭebhyaḥ
Ablativemallabhaṭṭāt mallabhaṭṭābhyām mallabhaṭṭebhyaḥ
Genitivemallabhaṭṭasya mallabhaṭṭayoḥ mallabhaṭṭānām
Locativemallabhaṭṭe mallabhaṭṭayoḥ mallabhaṭṭeṣu

Compound mallabhaṭṭa -

Adverb -mallabhaṭṭam -mallabhaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria