Declension table of ?mallāryaṣṭottaraśatanāmāvalī

Deva

FeminineSingularDualPlural
Nominativemallāryaṣṭottaraśatanāmāvalī mallāryaṣṭottaraśatanāmāvalyau mallāryaṣṭottaraśatanāmāvalyaḥ
Vocativemallāryaṣṭottaraśatanāmāvali mallāryaṣṭottaraśatanāmāvalyau mallāryaṣṭottaraśatanāmāvalyaḥ
Accusativemallāryaṣṭottaraśatanāmāvalīm mallāryaṣṭottaraśatanāmāvalyau mallāryaṣṭottaraśatanāmāvalīḥ
Instrumentalmallāryaṣṭottaraśatanāmāvalyā mallāryaṣṭottaraśatanāmāvalībhyām mallāryaṣṭottaraśatanāmāvalībhiḥ
Dativemallāryaṣṭottaraśatanāmāvalyai mallāryaṣṭottaraśatanāmāvalībhyām mallāryaṣṭottaraśatanāmāvalībhyaḥ
Ablativemallāryaṣṭottaraśatanāmāvalyāḥ mallāryaṣṭottaraśatanāmāvalībhyām mallāryaṣṭottaraśatanāmāvalībhyaḥ
Genitivemallāryaṣṭottaraśatanāmāvalyāḥ mallāryaṣṭottaraśatanāmāvalyoḥ mallāryaṣṭottaraśatanāmāvalīnām
Locativemallāryaṣṭottaraśatanāmāvalyām mallāryaṣṭottaraśatanāmāvalyoḥ mallāryaṣṭottaraśatanāmāvalīṣu

Compound mallāryaṣṭottaraśatanāmāvali - mallāryaṣṭottaraśatanāmāvalī -

Adverb -mallāryaṣṭottaraśatanāmāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria