Declension table of ?mallāryaṣṭottaraśataka

Deva

NeuterSingularDualPlural
Nominativemallāryaṣṭottaraśatakam mallāryaṣṭottaraśatake mallāryaṣṭottaraśatakāni
Vocativemallāryaṣṭottaraśataka mallāryaṣṭottaraśatake mallāryaṣṭottaraśatakāni
Accusativemallāryaṣṭottaraśatakam mallāryaṣṭottaraśatake mallāryaṣṭottaraśatakāni
Instrumentalmallāryaṣṭottaraśatakena mallāryaṣṭottaraśatakābhyām mallāryaṣṭottaraśatakaiḥ
Dativemallāryaṣṭottaraśatakāya mallāryaṣṭottaraśatakābhyām mallāryaṣṭottaraśatakebhyaḥ
Ablativemallāryaṣṭottaraśatakāt mallāryaṣṭottaraśatakābhyām mallāryaṣṭottaraśatakebhyaḥ
Genitivemallāryaṣṭottaraśatakasya mallāryaṣṭottaraśatakayoḥ mallāryaṣṭottaraśatakānām
Locativemallāryaṣṭottaraśatake mallāryaṣṭottaraśatakayoḥ mallāryaṣṭottaraśatakeṣu

Compound mallāryaṣṭottaraśataka -

Adverb -mallāryaṣṭottaraśatakam -mallāryaṣṭottaraśatakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria