Declension table of ?mallāripratiṣṭhā

Deva

FeminineSingularDualPlural
Nominativemallāripratiṣṭhā mallāripratiṣṭhe mallāripratiṣṭhāḥ
Vocativemallāripratiṣṭhe mallāripratiṣṭhe mallāripratiṣṭhāḥ
Accusativemallāripratiṣṭhām mallāripratiṣṭhe mallāripratiṣṭhāḥ
Instrumentalmallāripratiṣṭhayā mallāripratiṣṭhābhyām mallāripratiṣṭhābhiḥ
Dativemallāripratiṣṭhāyai mallāripratiṣṭhābhyām mallāripratiṣṭhābhyaḥ
Ablativemallāripratiṣṭhāyāḥ mallāripratiṣṭhābhyām mallāripratiṣṭhābhyaḥ
Genitivemallāripratiṣṭhāyāḥ mallāripratiṣṭhayoḥ mallāripratiṣṭhānām
Locativemallāripratiṣṭhāyām mallāripratiṣṭhayoḥ mallāripratiṣṭhāsu

Adverb -mallāripratiṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria