Declension table of ?mallārimāhātmya

Deva

NeuterSingularDualPlural
Nominativemallārimāhātmyam mallārimāhātmye mallārimāhātmyāni
Vocativemallārimāhātmya mallārimāhātmye mallārimāhātmyāni
Accusativemallārimāhātmyam mallārimāhātmye mallārimāhātmyāni
Instrumentalmallārimāhātmyena mallārimāhātmyābhyām mallārimāhātmyaiḥ
Dativemallārimāhātmyāya mallārimāhātmyābhyām mallārimāhātmyebhyaḥ
Ablativemallārimāhātmyāt mallārimāhātmyābhyām mallārimāhātmyebhyaḥ
Genitivemallārimāhātmyasya mallārimāhātmyayoḥ mallārimāhātmyānām
Locativemallārimāhātmye mallārimāhātmyayoḥ mallārimāhātmyeṣu

Compound mallārimāhātmya -

Adverb -mallārimāhātmyam -mallārimāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria