Declension table of ?mallārikavaca

Deva

NeuterSingularDualPlural
Nominativemallārikavacam mallārikavace mallārikavacāni
Vocativemallārikavaca mallārikavace mallārikavacāni
Accusativemallārikavacam mallārikavace mallārikavacāni
Instrumentalmallārikavacena mallārikavacābhyām mallārikavacaiḥ
Dativemallārikavacāya mallārikavacābhyām mallārikavacebhyaḥ
Ablativemallārikavacāt mallārikavacābhyām mallārikavacebhyaḥ
Genitivemallārikavacasya mallārikavacayoḥ mallārikavacānām
Locativemallārikavace mallārikavacayoḥ mallārikavaceṣu

Compound mallārikavaca -

Adverb -mallārikavacam -mallārikavacāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria