Declension table of ?mallārihṛdaya

Deva

NeuterSingularDualPlural
Nominativemallārihṛdayam mallārihṛdaye mallārihṛdayāni
Vocativemallārihṛdaya mallārihṛdaye mallārihṛdayāni
Accusativemallārihṛdayam mallārihṛdaye mallārihṛdayāni
Instrumentalmallārihṛdayena mallārihṛdayābhyām mallārihṛdayaiḥ
Dativemallārihṛdayāya mallārihṛdayābhyām mallārihṛdayebhyaḥ
Ablativemallārihṛdayāt mallārihṛdayābhyām mallārihṛdayebhyaḥ
Genitivemallārihṛdayasya mallārihṛdayayoḥ mallārihṛdayānām
Locativemallārihṛdaye mallārihṛdayayoḥ mallārihṛdayeṣu

Compound mallārihṛdaya -

Adverb -mallārihṛdayam -mallārihṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria