Declension table of ?mallāpuramāhātmya

Deva

NeuterSingularDualPlural
Nominativemallāpuramāhātmyam mallāpuramāhātmye mallāpuramāhātmyāni
Vocativemallāpuramāhātmya mallāpuramāhātmye mallāpuramāhātmyāni
Accusativemallāpuramāhātmyam mallāpuramāhātmye mallāpuramāhātmyāni
Instrumentalmallāpuramāhātmyena mallāpuramāhātmyābhyām mallāpuramāhātmyaiḥ
Dativemallāpuramāhātmyāya mallāpuramāhātmyābhyām mallāpuramāhātmyebhyaḥ
Ablativemallāpuramāhātmyāt mallāpuramāhātmyābhyām mallāpuramāhātmyebhyaḥ
Genitivemallāpuramāhātmyasya mallāpuramāhātmyayoḥ mallāpuramāhātmyānām
Locativemallāpuramāhātmye mallāpuramāhātmyayoḥ mallāpuramāhātmyeṣu

Compound mallāpuramāhātmya -

Adverb -mallāpuramāhātmyam -mallāpuramāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria