Declension table of ?malinīkaraṇīyā

Deva

FeminineSingularDualPlural
Nominativemalinīkaraṇīyā malinīkaraṇīye malinīkaraṇīyāḥ
Vocativemalinīkaraṇīye malinīkaraṇīye malinīkaraṇīyāḥ
Accusativemalinīkaraṇīyām malinīkaraṇīye malinīkaraṇīyāḥ
Instrumentalmalinīkaraṇīyayā malinīkaraṇīyābhyām malinīkaraṇīyābhiḥ
Dativemalinīkaraṇīyāyai malinīkaraṇīyābhyām malinīkaraṇīyābhyaḥ
Ablativemalinīkaraṇīyāyāḥ malinīkaraṇīyābhyām malinīkaraṇīyābhyaḥ
Genitivemalinīkaraṇīyāyāḥ malinīkaraṇīyayoḥ malinīkaraṇīyānām
Locativemalinīkaraṇīyāyām malinīkaraṇīyayoḥ malinīkaraṇīyāsu

Adverb -malinīkaraṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria