Declension table of ?malayabhūmi

Deva

FeminineSingularDualPlural
Nominativemalayabhūmiḥ malayabhūmī malayabhūmayaḥ
Vocativemalayabhūme malayabhūmī malayabhūmayaḥ
Accusativemalayabhūmim malayabhūmī malayabhūmīḥ
Instrumentalmalayabhūmyā malayabhūmibhyām malayabhūmibhiḥ
Dativemalayabhūmyai malayabhūmaye malayabhūmibhyām malayabhūmibhyaḥ
Ablativemalayabhūmyāḥ malayabhūmeḥ malayabhūmibhyām malayabhūmibhyaḥ
Genitivemalayabhūmyāḥ malayabhūmeḥ malayabhūmyoḥ malayabhūmīnām
Locativemalayabhūmyām malayabhūmau malayabhūmyoḥ malayabhūmiṣu

Compound malayabhūmi -

Adverb -malayabhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria