Declension table of ?malayāvatī

Deva

FeminineSingularDualPlural
Nominativemalayāvatī malayāvatyau malayāvatyaḥ
Vocativemalayāvati malayāvatyau malayāvatyaḥ
Accusativemalayāvatīm malayāvatyau malayāvatīḥ
Instrumentalmalayāvatyā malayāvatībhyām malayāvatībhiḥ
Dativemalayāvatyai malayāvatībhyām malayāvatībhyaḥ
Ablativemalayāvatyāḥ malayāvatībhyām malayāvatībhyaḥ
Genitivemalayāvatyāḥ malayāvatyoḥ malayāvatīnām
Locativemalayāvatyām malayāvatyoḥ malayāvatīṣu

Compound malayāvati - malayāvatī -

Adverb -malayāvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria