Declension table of ?malaviśodhana

Deva

NeuterSingularDualPlural
Nominativemalaviśodhanam malaviśodhane malaviśodhanāni
Vocativemalaviśodhana malaviśodhane malaviśodhanāni
Accusativemalaviśodhanam malaviśodhane malaviśodhanāni
Instrumentalmalaviśodhanena malaviśodhanābhyām malaviśodhanaiḥ
Dativemalaviśodhanāya malaviśodhanābhyām malaviśodhanebhyaḥ
Ablativemalaviśodhanāt malaviśodhanābhyām malaviśodhanebhyaḥ
Genitivemalaviśodhanasya malaviśodhanayoḥ malaviśodhanānām
Locativemalaviśodhane malaviśodhanayoḥ malaviśodhaneṣu

Compound malaviśodhana -

Adverb -malaviśodhanam -malaviśodhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria