Declension table of ?malaviśodhana

Deva

MasculineSingularDualPlural
Nominativemalaviśodhanaḥ malaviśodhanau malaviśodhanāḥ
Vocativemalaviśodhana malaviśodhanau malaviśodhanāḥ
Accusativemalaviśodhanam malaviśodhanau malaviśodhanān
Instrumentalmalaviśodhanena malaviśodhanābhyām malaviśodhanaiḥ malaviśodhanebhiḥ
Dativemalaviśodhanāya malaviśodhanābhyām malaviśodhanebhyaḥ
Ablativemalaviśodhanāt malaviśodhanābhyām malaviśodhanebhyaḥ
Genitivemalaviśodhanasya malaviśodhanayoḥ malaviśodhanānām
Locativemalaviśodhane malaviśodhanayoḥ malaviśodhaneṣu

Compound malaviśodhana -

Adverb -malaviśodhanam -malaviśodhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria