Declension table of ?malavāhinī

Deva

FeminineSingularDualPlural
Nominativemalavāhinī malavāhinyau malavāhinyaḥ
Vocativemalavāhini malavāhinyau malavāhinyaḥ
Accusativemalavāhinīm malavāhinyau malavāhinīḥ
Instrumentalmalavāhinyā malavāhinībhyām malavāhinībhiḥ
Dativemalavāhinyai malavāhinībhyām malavāhinībhyaḥ
Ablativemalavāhinyāḥ malavāhinībhyām malavāhinībhyaḥ
Genitivemalavāhinyāḥ malavāhinyoḥ malavāhinīnām
Locativemalavāhinyām malavāhinyoḥ malavāhinīṣu

Compound malavāhini - malavāhinī -

Adverb -malavāhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria