Declension table of ?malavāhin

Deva

NeuterSingularDualPlural
Nominativemalavāhi malavāhinī malavāhīni
Vocativemalavāhin malavāhi malavāhinī malavāhīni
Accusativemalavāhi malavāhinī malavāhīni
Instrumentalmalavāhinā malavāhibhyām malavāhibhiḥ
Dativemalavāhine malavāhibhyām malavāhibhyaḥ
Ablativemalavāhinaḥ malavāhibhyām malavāhibhyaḥ
Genitivemalavāhinaḥ malavāhinoḥ malavāhinām
Locativemalavāhini malavāhinoḥ malavāhiṣu

Compound malavāhi -

Adverb -malavāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria