Declension table of ?malaprāladeśīyā

Deva

FeminineSingularDualPlural
Nominativemalaprāladeśīyā malaprāladeśīye malaprāladeśīyāḥ
Vocativemalaprāladeśīye malaprāladeśīye malaprāladeśīyāḥ
Accusativemalaprāladeśīyām malaprāladeśīye malaprāladeśīyāḥ
Instrumentalmalaprāladeśīyayā malaprāladeśīyābhyām malaprāladeśīyābhiḥ
Dativemalaprāladeśīyāyai malaprāladeśīyābhyām malaprāladeśīyābhyaḥ
Ablativemalaprāladeśīyāyāḥ malaprāladeśīyābhyām malaprāladeśīyābhyaḥ
Genitivemalaprāladeśīyāyāḥ malaprāladeśīyayoḥ malaprāladeśīyānām
Locativemalaprāladeśīyāyām malaprāladeśīyayoḥ malaprāladeśīyāsu

Adverb -malaprāladeśīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria