Declension table of malapṛṣṭha

Deva

NeuterSingularDualPlural
Nominativemalapṛṣṭham malapṛṣṭhe malapṛṣṭhāni
Vocativemalapṛṣṭha malapṛṣṭhe malapṛṣṭhāni
Accusativemalapṛṣṭham malapṛṣṭhe malapṛṣṭhāni
Instrumentalmalapṛṣṭhena malapṛṣṭhābhyām malapṛṣṭhaiḥ
Dativemalapṛṣṭhāya malapṛṣṭhābhyām malapṛṣṭhebhyaḥ
Ablativemalapṛṣṭhāt malapṛṣṭhābhyām malapṛṣṭhebhyaḥ
Genitivemalapṛṣṭhasya malapṛṣṭhayoḥ malapṛṣṭhānām
Locativemalapṛṣṭhe malapṛṣṭhayoḥ malapṛṣṭheṣu

Compound malapṛṣṭha -

Adverb -malapṛṣṭham -malapṛṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria