Declension table of ?malamāsatattva

Deva

NeuterSingularDualPlural
Nominativemalamāsatattvam malamāsatattve malamāsatattvāni
Vocativemalamāsatattva malamāsatattve malamāsatattvāni
Accusativemalamāsatattvam malamāsatattve malamāsatattvāni
Instrumentalmalamāsatattvena malamāsatattvābhyām malamāsatattvaiḥ
Dativemalamāsatattvāya malamāsatattvābhyām malamāsatattvebhyaḥ
Ablativemalamāsatattvāt malamāsatattvābhyām malamāsatattvebhyaḥ
Genitivemalamāsatattvasya malamāsatattvayoḥ malamāsatattvānām
Locativemalamāsatattve malamāsatattvayoḥ malamāsatattveṣu

Compound malamāsatattva -

Adverb -malamāsatattvam -malamāsatattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria