Declension table of ?malamāsanirūpaṇa

Deva

NeuterSingularDualPlural
Nominativemalamāsanirūpaṇam malamāsanirūpaṇe malamāsanirūpaṇāni
Vocativemalamāsanirūpaṇa malamāsanirūpaṇe malamāsanirūpaṇāni
Accusativemalamāsanirūpaṇam malamāsanirūpaṇe malamāsanirūpaṇāni
Instrumentalmalamāsanirūpaṇena malamāsanirūpaṇābhyām malamāsanirūpaṇaiḥ
Dativemalamāsanirūpaṇāya malamāsanirūpaṇābhyām malamāsanirūpaṇebhyaḥ
Ablativemalamāsanirūpaṇāt malamāsanirūpaṇābhyām malamāsanirūpaṇebhyaḥ
Genitivemalamāsanirūpaṇasya malamāsanirūpaṇayoḥ malamāsanirūpaṇānām
Locativemalamāsanirūpaṇe malamāsanirūpaṇayoḥ malamāsanirūpaṇeṣu

Compound malamāsanirūpaṇa -

Adverb -malamāsanirūpaṇam -malamāsanirūpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria