Declension table of ?malamāsanirṇayatantrasāra

Deva

MasculineSingularDualPlural
Nominativemalamāsanirṇayatantrasāraḥ malamāsanirṇayatantrasārau malamāsanirṇayatantrasārāḥ
Vocativemalamāsanirṇayatantrasāra malamāsanirṇayatantrasārau malamāsanirṇayatantrasārāḥ
Accusativemalamāsanirṇayatantrasāram malamāsanirṇayatantrasārau malamāsanirṇayatantrasārān
Instrumentalmalamāsanirṇayatantrasāreṇa malamāsanirṇayatantrasārābhyām malamāsanirṇayatantrasāraiḥ malamāsanirṇayatantrasārebhiḥ
Dativemalamāsanirṇayatantrasārāya malamāsanirṇayatantrasārābhyām malamāsanirṇayatantrasārebhyaḥ
Ablativemalamāsanirṇayatantrasārāt malamāsanirṇayatantrasārābhyām malamāsanirṇayatantrasārebhyaḥ
Genitivemalamāsanirṇayatantrasārasya malamāsanirṇayatantrasārayoḥ malamāsanirṇayatantrasārāṇām
Locativemalamāsanirṇayatantrasāre malamāsanirṇayatantrasārayoḥ malamāsanirṇayatantrasāreṣu

Compound malamāsanirṇayatantrasāra -

Adverb -malamāsanirṇayatantrasāram -malamāsanirṇayatantrasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria