Declension table of ?malamāsamāhātmya

Deva

NeuterSingularDualPlural
Nominativemalamāsamāhātmyam malamāsamāhātmye malamāsamāhātmyāni
Vocativemalamāsamāhātmya malamāsamāhātmye malamāsamāhātmyāni
Accusativemalamāsamāhātmyam malamāsamāhātmye malamāsamāhātmyāni
Instrumentalmalamāsamāhātmyena malamāsamāhātmyābhyām malamāsamāhātmyaiḥ
Dativemalamāsamāhātmyāya malamāsamāhātmyābhyām malamāsamāhātmyebhyaḥ
Ablativemalamāsamāhātmyāt malamāsamāhātmyābhyām malamāsamāhātmyebhyaḥ
Genitivemalamāsamāhātmyasya malamāsamāhātmyayoḥ malamāsamāhātmyānām
Locativemalamāsamāhātmye malamāsamāhātmyayoḥ malamāsamāhātmyeṣu

Compound malamāsamāhātmya -

Adverb -malamāsamāhātmyam -malamāsamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria