Declension table of ?malakarṣaṇa

Deva

NeuterSingularDualPlural
Nominativemalakarṣaṇam malakarṣaṇe malakarṣaṇāni
Vocativemalakarṣaṇa malakarṣaṇe malakarṣaṇāni
Accusativemalakarṣaṇam malakarṣaṇe malakarṣaṇāni
Instrumentalmalakarṣaṇena malakarṣaṇābhyām malakarṣaṇaiḥ
Dativemalakarṣaṇāya malakarṣaṇābhyām malakarṣaṇebhyaḥ
Ablativemalakarṣaṇāt malakarṣaṇābhyām malakarṣaṇebhyaḥ
Genitivemalakarṣaṇasya malakarṣaṇayoḥ malakarṣaṇānām
Locativemalakarṣaṇe malakarṣaṇayoḥ malakarṣaṇeṣu

Compound malakarṣaṇa -

Adverb -malakarṣaṇam -malakarṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria