Declension table of ?maladrāvinī

Deva

FeminineSingularDualPlural
Nominativemaladrāvinī maladrāvinyau maladrāvinyaḥ
Vocativemaladrāvini maladrāvinyau maladrāvinyaḥ
Accusativemaladrāvinīm maladrāvinyau maladrāvinīḥ
Instrumentalmaladrāvinyā maladrāvinībhyām maladrāvinībhiḥ
Dativemaladrāvinyai maladrāvinībhyām maladrāvinībhyaḥ
Ablativemaladrāvinyāḥ maladrāvinībhyām maladrāvinībhyaḥ
Genitivemaladrāvinyāḥ maladrāvinyoḥ maladrāvinīnām
Locativemaladrāvinyām maladrāvinyoḥ maladrāvinīṣu

Compound maladrāvini - maladrāvinī -

Adverb -maladrāvini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria