Declension table of ?maladhātrī

Deva

FeminineSingularDualPlural
Nominativemaladhātrī maladhātryau maladhātryaḥ
Vocativemaladhātri maladhātryau maladhātryaḥ
Accusativemaladhātrīm maladhātryau maladhātrīḥ
Instrumentalmaladhātryā maladhātrībhyām maladhātrībhiḥ
Dativemaladhātryai maladhātrībhyām maladhātrībhyaḥ
Ablativemaladhātryāḥ maladhātrībhyām maladhātrībhyaḥ
Genitivemaladhātryāḥ maladhātryoḥ maladhātrīṇām
Locativemaladhātryām maladhātryoḥ maladhātrīṣu

Compound maladhātri - maladhātrī -

Adverb -maladhātri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria