Declension table of ?malāvaha

Deva

MasculineSingularDualPlural
Nominativemalāvahaḥ malāvahau malāvahāḥ
Vocativemalāvaha malāvahau malāvahāḥ
Accusativemalāvaham malāvahau malāvahān
Instrumentalmalāvahena malāvahābhyām malāvahaiḥ malāvahebhiḥ
Dativemalāvahāya malāvahābhyām malāvahebhyaḥ
Ablativemalāvahāt malāvahābhyām malāvahebhyaḥ
Genitivemalāvahasya malāvahayoḥ malāvahānām
Locativemalāvahe malāvahayoḥ malāvaheṣu

Compound malāvaha -

Adverb -malāvaham -malāvahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria