Declension table of ?malāpakarṣaṇa

Deva

NeuterSingularDualPlural
Nominativemalāpakarṣaṇam malāpakarṣaṇe malāpakarṣaṇāni
Vocativemalāpakarṣaṇa malāpakarṣaṇe malāpakarṣaṇāni
Accusativemalāpakarṣaṇam malāpakarṣaṇe malāpakarṣaṇāni
Instrumentalmalāpakarṣaṇena malāpakarṣaṇābhyām malāpakarṣaṇaiḥ
Dativemalāpakarṣaṇāya malāpakarṣaṇābhyām malāpakarṣaṇebhyaḥ
Ablativemalāpakarṣaṇāt malāpakarṣaṇābhyām malāpakarṣaṇebhyaḥ
Genitivemalāpakarṣaṇasya malāpakarṣaṇayoḥ malāpakarṣaṇānām
Locativemalāpakarṣaṇe malāpakarṣaṇayoḥ malāpakarṣaṇeṣu

Compound malāpakarṣaṇa -

Adverb -malāpakarṣaṇam -malāpakarṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria