Declension table of ?malākarṣin

Deva

MasculineSingularDualPlural
Nominativemalākarṣī malākarṣiṇau malākarṣiṇaḥ
Vocativemalākarṣin malākarṣiṇau malākarṣiṇaḥ
Accusativemalākarṣiṇam malākarṣiṇau malākarṣiṇaḥ
Instrumentalmalākarṣiṇā malākarṣibhyām malākarṣibhiḥ
Dativemalākarṣiṇe malākarṣibhyām malākarṣibhyaḥ
Ablativemalākarṣiṇaḥ malākarṣibhyām malākarṣibhyaḥ
Genitivemalākarṣiṇaḥ malākarṣiṇoḥ malākarṣiṇām
Locativemalākarṣiṇi malākarṣiṇoḥ malākarṣiṣu

Compound malākarṣi -

Adverb -malākarṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria