Declension table of ?makuṣṭha

Deva

NeuterSingularDualPlural
Nominativemakuṣṭham makuṣṭhe makuṣṭhāni
Vocativemakuṣṭha makuṣṭhe makuṣṭhāni
Accusativemakuṣṭham makuṣṭhe makuṣṭhāni
Instrumentalmakuṣṭhena makuṣṭhābhyām makuṣṭhaiḥ
Dativemakuṣṭhāya makuṣṭhābhyām makuṣṭhebhyaḥ
Ablativemakuṣṭhāt makuṣṭhābhyām makuṣṭhebhyaḥ
Genitivemakuṣṭhasya makuṣṭhayoḥ makuṣṭhānām
Locativemakuṣṭhe makuṣṭhayoḥ makuṣṭheṣu

Compound makuṣṭha -

Adverb -makuṣṭham -makuṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria