Declension table of ?makuṣṭa

Deva

MasculineSingularDualPlural
Nominativemakuṣṭaḥ makuṣṭau makuṣṭāḥ
Vocativemakuṣṭa makuṣṭau makuṣṭāḥ
Accusativemakuṣṭam makuṣṭau makuṣṭān
Instrumentalmakuṣṭena makuṣṭābhyām makuṣṭaiḥ makuṣṭebhiḥ
Dativemakuṣṭāya makuṣṭābhyām makuṣṭebhyaḥ
Ablativemakuṣṭāt makuṣṭābhyām makuṣṭebhyaḥ
Genitivemakuṣṭasya makuṣṭayoḥ makuṣṭānām
Locativemakuṣṭe makuṣṭayoḥ makuṣṭeṣu

Compound makuṣṭa -

Adverb -makuṣṭam -makuṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria