Declension table of ?makhaviṣaya

Deva

MasculineSingularDualPlural
Nominativemakhaviṣayaḥ makhaviṣayau makhaviṣayāḥ
Vocativemakhaviṣaya makhaviṣayau makhaviṣayāḥ
Accusativemakhaviṣayam makhaviṣayau makhaviṣayān
Instrumentalmakhaviṣayeṇa makhaviṣayābhyām makhaviṣayaiḥ makhaviṣayebhiḥ
Dativemakhaviṣayāya makhaviṣayābhyām makhaviṣayebhyaḥ
Ablativemakhaviṣayāt makhaviṣayābhyām makhaviṣayebhyaḥ
Genitivemakhaviṣayasya makhaviṣayayoḥ makhaviṣayāṇām
Locativemakhaviṣaye makhaviṣayayoḥ makhaviṣayeṣu

Compound makhaviṣaya -

Adverb -makhaviṣayam -makhaviṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria