Declension table of ?makhavat

Deva

MasculineSingularDualPlural
Nominativemakhavān makhavantau makhavantaḥ
Vocativemakhavan makhavantau makhavantaḥ
Accusativemakhavantam makhavantau makhavataḥ
Instrumentalmakhavatā makhavadbhyām makhavadbhiḥ
Dativemakhavate makhavadbhyām makhavadbhyaḥ
Ablativemakhavataḥ makhavadbhyām makhavadbhyaḥ
Genitivemakhavataḥ makhavatoḥ makhavatām
Locativemakhavati makhavatoḥ makhavatsu

Compound makhavat -

Adverb -makhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria