Declension table of ?makhasvāmin

Deva

MasculineSingularDualPlural
Nominativemakhasvāmī makhasvāminau makhasvāminaḥ
Vocativemakhasvāmin makhasvāminau makhasvāminaḥ
Accusativemakhasvāminam makhasvāminau makhasvāminaḥ
Instrumentalmakhasvāminā makhasvāmibhyām makhasvāmibhiḥ
Dativemakhasvāmine makhasvāmibhyām makhasvāmibhyaḥ
Ablativemakhasvāminaḥ makhasvāmibhyām makhasvāmibhyaḥ
Genitivemakhasvāminaḥ makhasvāminoḥ makhasvāminām
Locativemakhasvāmini makhasvāminoḥ makhasvāmiṣu

Compound makhasvāmi -

Adverb -makhasvāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria