Declension table of ?makhāpeta

Deva

MasculineSingularDualPlural
Nominativemakhāpetaḥ makhāpetau makhāpetāḥ
Vocativemakhāpeta makhāpetau makhāpetāḥ
Accusativemakhāpetam makhāpetau makhāpetān
Instrumentalmakhāpetena makhāpetābhyām makhāpetaiḥ makhāpetebhiḥ
Dativemakhāpetāya makhāpetābhyām makhāpetebhyaḥ
Ablativemakhāpetāt makhāpetābhyām makhāpetebhyaḥ
Genitivemakhāpetasya makhāpetayoḥ makhāpetānām
Locativemakhāpete makhāpetayoḥ makhāpeteṣu

Compound makhāpeta -

Adverb -makhāpetam -makhāpetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria