Declension table of ?makhāgni

Deva

MasculineSingularDualPlural
Nominativemakhāgniḥ makhāgnī makhāgnayaḥ
Vocativemakhāgne makhāgnī makhāgnayaḥ
Accusativemakhāgnim makhāgnī makhāgnīn
Instrumentalmakhāgninā makhāgnibhyām makhāgnibhiḥ
Dativemakhāgnaye makhāgnibhyām makhāgnibhyaḥ
Ablativemakhāgneḥ makhāgnibhyām makhāgnibhyaḥ
Genitivemakhāgneḥ makhāgnyoḥ makhāgnīnām
Locativemakhāgnau makhāgnyoḥ makhāgniṣu

Compound makhāgni -

Adverb -makhāgni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria