Declension table of ?makarin

Deva

MasculineSingularDualPlural
Nominativemakarī makariṇau makariṇaḥ
Vocativemakarin makariṇau makariṇaḥ
Accusativemakariṇam makariṇau makariṇaḥ
Instrumentalmakariṇā makaribhyām makaribhiḥ
Dativemakariṇe makaribhyām makaribhyaḥ
Ablativemakariṇaḥ makaribhyām makaribhyaḥ
Genitivemakariṇaḥ makariṇoḥ makariṇām
Locativemakariṇi makariṇoḥ makariṣu

Compound makari -

Adverb -makari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria