Declension table of ?makaravibhūṣaṇaketana

Deva

MasculineSingularDualPlural
Nominativemakaravibhūṣaṇaketanaḥ makaravibhūṣaṇaketanau makaravibhūṣaṇaketanāḥ
Vocativemakaravibhūṣaṇaketana makaravibhūṣaṇaketanau makaravibhūṣaṇaketanāḥ
Accusativemakaravibhūṣaṇaketanam makaravibhūṣaṇaketanau makaravibhūṣaṇaketanān
Instrumentalmakaravibhūṣaṇaketanena makaravibhūṣaṇaketanābhyām makaravibhūṣaṇaketanaiḥ makaravibhūṣaṇaketanebhiḥ
Dativemakaravibhūṣaṇaketanāya makaravibhūṣaṇaketanābhyām makaravibhūṣaṇaketanebhyaḥ
Ablativemakaravibhūṣaṇaketanāt makaravibhūṣaṇaketanābhyām makaravibhūṣaṇaketanebhyaḥ
Genitivemakaravibhūṣaṇaketanasya makaravibhūṣaṇaketanayoḥ makaravibhūṣaṇaketanānām
Locativemakaravibhūṣaṇaketane makaravibhūṣaṇaketanayoḥ makaravibhūṣaṇaketaneṣu

Compound makaravibhūṣaṇaketana -

Adverb -makaravibhūṣaṇaketanam -makaravibhūṣaṇaketanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria