Declension table of ?makaravāhana

Deva

MasculineSingularDualPlural
Nominativemakaravāhanaḥ makaravāhanau makaravāhanāḥ
Vocativemakaravāhana makaravāhanau makaravāhanāḥ
Accusativemakaravāhanam makaravāhanau makaravāhanān
Instrumentalmakaravāhanena makaravāhanābhyām makaravāhanaiḥ makaravāhanebhiḥ
Dativemakaravāhanāya makaravāhanābhyām makaravāhanebhyaḥ
Ablativemakaravāhanāt makaravāhanābhyām makaravāhanebhyaḥ
Genitivemakaravāhanasya makaravāhanayoḥ makaravāhanānām
Locativemakaravāhane makaravāhanayoḥ makaravāhaneṣu

Compound makaravāhana -

Adverb -makaravāhanam -makaravāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria