Declension table of ?makarasaṅkramaṇa

Deva

NeuterSingularDualPlural
Nominativemakarasaṅkramaṇam makarasaṅkramaṇe makarasaṅkramaṇāni
Vocativemakarasaṅkramaṇa makarasaṅkramaṇe makarasaṅkramaṇāni
Accusativemakarasaṅkramaṇam makarasaṅkramaṇe makarasaṅkramaṇāni
Instrumentalmakarasaṅkramaṇena makarasaṅkramaṇābhyām makarasaṅkramaṇaiḥ
Dativemakarasaṅkramaṇāya makarasaṅkramaṇābhyām makarasaṅkramaṇebhyaḥ
Ablativemakarasaṅkramaṇāt makarasaṅkramaṇābhyām makarasaṅkramaṇebhyaḥ
Genitivemakarasaṅkramaṇasya makarasaṅkramaṇayoḥ makarasaṅkramaṇānām
Locativemakarasaṅkramaṇe makarasaṅkramaṇayoḥ makarasaṅkramaṇeṣu

Compound makarasaṅkramaṇa -

Adverb -makarasaṅkramaṇam -makarasaṅkramaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria