Declension table of ?makarandavivṛti

Deva

FeminineSingularDualPlural
Nominativemakarandavivṛtiḥ makarandavivṛtī makarandavivṛtayaḥ
Vocativemakarandavivṛte makarandavivṛtī makarandavivṛtayaḥ
Accusativemakarandavivṛtim makarandavivṛtī makarandavivṛtīḥ
Instrumentalmakarandavivṛtyā makarandavivṛtibhyām makarandavivṛtibhiḥ
Dativemakarandavivṛtyai makarandavivṛtaye makarandavivṛtibhyām makarandavivṛtibhyaḥ
Ablativemakarandavivṛtyāḥ makarandavivṛteḥ makarandavivṛtibhyām makarandavivṛtibhyaḥ
Genitivemakarandavivṛtyāḥ makarandavivṛteḥ makarandavivṛtyoḥ makarandavivṛtīnām
Locativemakarandavivṛtyām makarandavivṛtau makarandavivṛtyoḥ makarandavivṛtiṣu

Compound makarandavivṛti -

Adverb -makarandavivṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria