Declension table of ?makarandavatā

Deva

FeminineSingularDualPlural
Nominativemakarandavatā makarandavate makarandavatāḥ
Vocativemakarandavate makarandavate makarandavatāḥ
Accusativemakarandavatām makarandavate makarandavatāḥ
Instrumentalmakarandavatayā makarandavatābhyām makarandavatābhiḥ
Dativemakarandavatāyai makarandavatābhyām makarandavatābhyaḥ
Ablativemakarandavatāyāḥ makarandavatābhyām makarandavatābhyaḥ
Genitivemakarandavatāyāḥ makarandavatayoḥ makarandavatānām
Locativemakarandavatāyām makarandavatayoḥ makarandavatāsu

Adverb -makarandavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria